Abhishekapaddhati

Transkript

Abhishekapaddhati
śrı̄h
.
śrı̄mate nigamāntamahādeśikāya namah
.
śrı̄mān veṅkat.anāthāryah
. kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām
. sadā hr
. di
Á
Á
Á
Á
śrı̄raṅganāthapādukāsahasram
Á
Á
abhis.ekapaddhatih
. saptamı̄
This document∗ has been prepared by
Sunder Kidambi
with the blessings of
śrı̄ raṅgarāmānujamahādeśikan
His Holiness śrı̄mad ān
.d
. avan of śrı̄raṅgam
∗
Á
This was typeset using LATEX and the skt font.
Á
Á
Á
Á
śrı̄h
.
śrı̄mate nigamāntamahādeśikāya namah
.
Á
Á
abhis.ekapaddhatih
. saptamı̄
Á
Á
śrı̄mān veṅkat.anāthāryah
. kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām
. sadā hr
. di
Á
pāhi nah
. pāduke ! yasyāh
.
vidhāsyan abhis.ecanam
ābhis.ecanikam
. bhān
.d
. am
.
cakre rāmah
. pradaks.in
. am 7.1
Á
Á
Á
Á
Á
rāghavasya caran
. au padāvani !
preks.itum
. tvadabhis.ekamı̄s.atuh
.
ābhis.ecanikabhān
.d
. asannidhau
yat pradaks.in
. agatih
. śanairyayau 7.2
Á
Á
Á
mūrdhābhis.iktairniyamena vāhyau
vicintya nūnam
. raghunāthapādau
ratnāsanasthām
. man
. ipāduke ! tvām
.
Á
Á
Á
rāmānujanmā bharato 0bhyas.iñcat 7.3
Á
bhrāturniyoge 0pyanivartamānam
.
rājyābhis.ekam
. ca parityajantam
rāmānujau tau nanu pāratantryāt
Á
Á
ubhāvubhābhyām
. bhavatı̄ jigāya 7.4
Á
niveśya raṅgeśvarapādaraks.e !
bhadrāsane sādaramabhyas.iñcat
Á
Á
Á
Á
Á
vaśı̄ vasis..tho manuvam
. śajānām
.
mahı̄ks.itām
. vam
. śapurohitastvām 7.5
Á
Á
Á
Á
Á
Á
Á
śrı̄ pādukāsahasram
abhis. ekapaddhatih
.
kr
. tābhis.ekā bhavatı̄ yathāvat
raṅgeśapādāvani ! ratnapı̄t.he
Á
gaṅgānipātasnapitām
. sumeroh
.
adhityakābhūmimadhaśvakāra 7.6
Á
Á
Á
Á
vasis..t hamukhyairvihitābhis.ekām
.
rājyāsane rāmaniveśayogye
tus..t āva raṅgeśvarapādaraks.e !
prācetasastvām
. prathamah
. kavı̄nām 7.7
Á
Á
raks.ovadhārtham
. man
. ipādaraks.e !
rāmātmano raṅgapateh
. pravāse
raks.opakārāt bhavatı̄ vitene
rājanvatı̄m
. kosalarājadhānı̄m 7.8
Á
Á
Á
Á
Á
Á
prāptābhis.ekā man
. ipādaraks.e !
pratāpamugram
. pratipadyamānā
śaśāsa pr
. thvı̄m
. bhavatı̄ yathāvat
Á
Á
Á
sāketasim
. hāsanasārvabhaumı̄ 7.9
Á
Á
Á
Á
daśānanādı̄n man
. ipādaraks.e !
jigı̄s.ato dāśaratherviyogāt
jātopatāpā tvayi sam
. prayuktaih
.
Á
tı̄rthodakairucchvasitā dharitrı̄ 7.10
Á
Á
Á
Á
adhyāsitam
. manumukhaih
. kramaśo narendraih
.
āropya devi ! bhavatı̄m
. tapanı̄yapı̄t.ham
Á
rājyābhis.ekamanagham
. man
. ipādaraks.e !
rāmocitam
. tava vaśam
. bharato vitene 7.11
Á
Á
0
snehena devi ! bhavatı̄m
. vis.aye bhis.iñcan
dvissaptasam
. khyabhuvanodaradı̄parekhām
www.prapatti.com
2
Á
Á
Á
Sunder Kidambi
śrı̄ pādukāsahasram
abhis. ekapaddhatih
.
jātam
. raghūdvahadivākaraviprayogāt
andham
. tamisramaharat bharatah
. prajānām 7.12
Á
hastāpaceyapurus.ārthaphalaprasūteh
.
mūlam
. padāvani ! mukundamahı̄ruhastvam
chāyāviśes.amadiśat yadasau prajānām
āvarjitaistvayi śubhairabhis.ekatoyaih
. 7.13
Á
ahnāya rāmavirahāt parikhinnavr
. tteh
.
āśvāsanāya bhavatı̄ man
. ipādaraks.e !
Á
Á
Á
Á
Á
Á
tı̄rthābhis.ekamapadiśya vasundharāyāh
.
cakre tadā samucitam
. śiśiropacāram 7.14
Á
mālinyamāśritavatı̄ man
. ipādaraks.e !
paṅkena kekayasutākalahotthitena
Á
Á
Á
Á
Á
Á
śuddhim
. parāmadhijagāma vasundhareyam
.
tvattah
. ks.an
. ānnipatitairabhis.ekatoyaih
. 7.15
Á
Á
Á
Á
āvarjitam
. munigan
. ena jagadvibhūtyai
toyam
. padāvani ! tadā tvayi mantrapūtam
mūlāvasekasalilam
. nigamadrumān
. ām
.
śāpodakam
. ca samabhūt ks. an
. adācarān
. ām 7.16
Á
Á
vipros.ite raghupatau bhavatı̄ yathārham
.
mānye pade sthitimatı̄ manuvam
. śajānām
ātmanyatharvanipun
. aih
. prahitaih
. prajānām
aśrūn
. yapāsyadabhis.ekajalapravāhaih
. 7.17
Á
Á
Á
Á
Á
prāyo viśos.itarasā pativiprayogāt
paryākulı̄kr
. tasamudrapayodharā gauh
.
amba ! tvadı̄yamabhis.ekapayah
. pibantı̄
Á
Á
Á
Á
dhenurbabhūva jagatām
. dhanadhānyadogdhrı̄ 7.18
Á
www.prapatti.com
3
Á
Á
Á
Sunder Kidambi
śrı̄ pādukāsahasram
abhis. ekapaddhatih
.
vr
. tte yathāvadabhis.ekavidhau babhāse
paścāt tavāmba ! bharatena dhr
. tah
. kirı̄t.ah
.
ākasmikasvakulaviplavaśāntihars.āt
prāptastvis.āmiva patirman
. ipāduke ! tvām 7.19
Á
Á
manuvam
. śapurohitena mantraih
.
abhimantrya tvayi pāduke ! prayuktam
abhis.ekajalam
. ks.an
. ena rājñām
.
śamayāmāsa samutthitān pratāpān 7.20
Á
Á
Á
Á
Á
pādapādupahr
. tā raghūdvahād
ālavālamiva pı̄t.hamāśritā
abhyas.eci bhavatı̄ tapodhanaih
.
pārijātalatikeva pāduke ! 7.21
Á
Á
Á
Á
Á
Á
Á
Á
alaghubhirabhis.ekavyāpr
. tairambubhiste
dinakarakuladainyam
ayis.yan
. pāduke ! ks. āl
¯
sa khalu kamalayoneh
. sūnurādhatta mantres.u
Á
adhikaniyamayogām
. śaktimātharvan
. es. u 7.22
Á
Á
Á
Á
dinakarakulajānām
. devi ! pr
. thvı̄patı̄nām
.
nirupadhimadhikāram
. prāpnuvatyām
. bhavatyām
ajanis.ata samastāh
. pāduke ! tāvakı̄nasnapanasalilayogānnimnagāstuṅgabhadrāh
. 7.23
Á
Á
Á
Á
tava vidhivadupātte sārvabhaumābhis.eke
bharatasamayavidbhih
. pāduke ! mantrimukhyaih
.
tvadavadhinijakarmasthāyinı̄nām
. prajānām
.
prathamayugaviśes.āh
. prādurāsan vicitrāh
. 7.24
Á
avasitaripuśabdānanvabhūstvam
. tadānı̄m
.
raghupatipadaraks.e ! labdharājyābhis.ekā
www.prapatti.com
4
Á
Á
Á
Á
Á
Á
Sunder Kidambi
śrı̄ pādukāsahasram
abhis. ekapaddhatih
.
calitabhujalatānām
. cāmaragrāhin
. ı̄nām
.
man
. ivalayaninādairmedurān mantraghos.ān 7.25
Á
Á
Á
Á
samucitamabhis.ekam
. pāduke ! prāpnuvatyām
.
tvayi vinipatitānām
. devi ! tı̄rthodakānām
dhvaniranugatamantrah
. sı̄datām
. kosalānām
.
Á
śamayitumalamāsı̄t saṅkulān ārtanādān 7.26
Á
Á
Á
Á
divis.adanuvidheyam
. devi ! rājyābhis.ekam
.
bharata iva yadi tvam
. pāduke ! nānvamam
. sthāh
.
kathamiva raghuvı̄rah
. kalpayedalpayatnah
.
tricaturaśarapātaistādr
. śam
. devakāryam 7.27
Á
Á
Á
katicana padapadmasparśasaukhyam
. tyajantı̄
vratamatulamadhāstvam
. vatsarān sāvadhānā
Á
Á
Á
raghupatipadaraks.e ! rāks.asaistrāsitānām
.
ran
. aran
. akavimuktam
. yena rājyam
. surān
. ām 7.28
Á
Á
atharvopajñam
. te vidhivadabhis.ekam
. vidadhatām
.
vasis..t hādı̄nāmapyupacitacamatkārabharayā
tvadāsthānyā raṅgaks.itiraman
. apādāvani ! tadā
laghı̄yasyo jātā raghuparis.adāhopurus.ikāh
. 7.29
Á
Á
Á
Á
abhis.ecayatu sa rāmah
.
padena vā spr
. śatu pāduke ! bhavatı̄m
aviśes.itamahimā tvam
.
kva vā viśes.ah
. ks.amāsametānām 7.30
Á
Á
Á
Á
Á
Á
Á
Á
Á
Á
iti śrı̄pādukāsahasre abhis. ekapaddhatih
. saptamı̄
Á
kavitārkikasim
. hāya kalyān
. agun
. aśāline
śrı̄mate veṅkat.eśāya vedāntagurave namah
.
Á
Á
www.prapatti.com
5
Á
Á
Sunder Kidambi

Benzer belgeler

Pancha Stavam

Pancha Stavam śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄ vedāntācāryavaryo me sannidhattām . sadā hr . di Á

Detaylı