Jayadi Homam

Transkript

Jayadi Homam
|| jayaadi homam (uttaraangam) ||
etat karma-samruddhyartham jayaadi homam karishye ||
chittam cha svaahaa | chittaayedam na mama || 1 ||
chittishcha svaahaa | chittyaa idam na mama || 2 ||
aakootam cha svaahaa | aakootaayedam || 3 ||
aakootishcha svaahaa | aakootyaa idam || 4 ||
vigyaatam cha svaahaa | vigyaataayedam || 5 ||
vigyaanam cha svaahaa | vigyaanaayedam || 6 ||
manashcha svaahaa | manasa idam || 7 ||
shakkareeshcha svaahaa | shakkareebhya idam || 8 ||
darshashcha svaahaa | darshaayedam || 9 ||
poorNamaasashcha svaahaa | poorNamaasaayedam || 10 ||
bruhachcha svaahaa | bruhata idam || 11 ||
rathantaram cha svaahaa | rathantaraayedam || 12 ||
prajaapatir jayaan indraaya vrushNe praayacCha-dugrah prutanaajyeshu | tasmai
vishassamanamanta sarvaah sa ugrassa hi havyo babhoova svaahaa | prajaapataya
idam na mama || 13 ||
agnir bhootaanaa-madhipati-ssa maavatvasmin brahannasmin kshatre ~tyaamaashishyasyaam purodhaayaa-masmin karmannasyaam devahootyaagm svaahaa |
agnaya idam || 14 ||
indro jyeshThaanaa-madhipati-ssa maa~vatu .... svaahaa | indraayedam || 15 ||
yamah pruthivyaa adhipati-ssamaa~vatu.... svaahaa | yamaamyedam || 16 ||
vaayurantarikshasyaadhipatih .... svaahaa | vaayava idam || 17 ||
sooryo divo~dhipatih .... svaahaa | sooryaayedam || 18 ||
Jayaadi Homam v1
www.bharatiweb.com
Page 1
chandramaa nakshatraaNaamadhipatih .... svaahaa | chandramasa idam || 19 ||
bruhaspatirbrahmaNo~dhipatih .... svaahaa | bruhaspataya idam || 20 ||
mitrassatyaanaamadhipatih .... svaahaa | mitraayedam || 21 ||
varuNo~paamadhipatih .... svaahaa | varuNaayedam || 22 ||
samdrassrotyaanaamadhipatih .... svaahaa | samudraayedam || 23 ||
annagm saamaajyaanaam adhipati tanmaavatu .... svaahaa | annaayedam || 24 ||
soma oshadheenaam adhipatissa maavatu .... svaahaa | somaayedam na mama || 25 ||
savitaa prasavaanaam adhipatih .... svaahaa | savitra idam || 26 ||
rudrah pashoonaam adhipatih .... svaahaa | rudraayedam || 27 ||
(apa upasprushya)
tvashTaa roopaaNaa-m adhipatih svaahaa | tvashTra idam || 28 ||
vishNuh parvataanaam adhipatih .... svaahaa | vishNava idam || 29 ||
maruto gaNaanaam adhipatayaste maavantu .... svaahaa | marudbhya idam || 30 ||
pitarah pitaamahaah pare~vare tataastataamahaa ihamaavata | asmin brahmannasmin
kshatre ~syaamaashishyasyaam purodhaayaamasmin karmannasyaam
devahootyaagm svaahaa | pitrubhya idam || 31 ||
(apa upasprushya)
rutaashaaD rutadhaamaagni gandharyastasya oshadhayo~psarasa oorjo naama sa
idam brahma kshatram paatu taa edam brahma kshatram paantu tasmai svaahaa |
agnaye gandharvaayedam || 32 ||
taabhyah svaahaa | oshadheebhyo~psarobhya idam || 33 ||
sagmhito vishvasaamaa sooryo gandharva-stasya mareechayo~psarasa aayuvo naama
..... svaahaa | sooryaaya gandharvaaya idam || 34 ||
taabhyah svaahaa | mareechibhyo~psarobhya idam || 35 ||
sushumnah sooryarashmi-shchandramaa gandharva-stasya nakshatraaNyapsaraso
bekurayo naama .... svaahaa | chandramase gandharvaayedam || 36 ||
Jayaadi Homam v1
www.bharatiweb.com
Page 2
taabhyah svaahaa | nakshatrebhyo~psarobhya idam || 37 ||
bhujyussuparNo yagyo gandharva-stasya dakshiNaa apsarasahstavaa naama ....
svaahaa || yagyaaya gandharvaayedam || 28 ||
taabhyah svaahaa | dakshiNaabhyo~psarobhya idam || 39 ||
prajaapati-rvishvakarmaa mano gandharva-stasyakarsaamaanyapsaraso vahnayo
naama .... svaahaa | manase gandharvaayedam || 40 ||
taabhyah svaahaa | ruksaamebhyo~psarobhya idam || 41 ||
ishiro vishvavyachaa vaato gandharvastasyaapo~psaraso mudaa naama .... svaahaa |
vaataaya gandharvaayedam || 42 ||
taabhyah svaahaa | adbhyo~psarobhya idam || 43 ||
bhuvanasya pate yasya ta upari gruhaa iha cha | sa no raashvaa-jyaanigm
raayasposhagm suveeryagm samvatsareeNaagm svastigm svaahaa | bhuvanasya
patya idam || 44 ||
parameshThyadhipati-rmrutyur gandharva stasya vishvam apsaraso bhuvo naama ....
svaahaa | mrutyave gandharvaayedam || 45 ||
taabhyah svaahaa | vishvasmaa apsarobhya idam || 46 ||
sukshiti-ssubhooti-rbhadrakrut suvarvaan parjanyo gandharva-stasya vidyuto-~psaraso
rucho naama.... svaahaa | parjanyaaya gandharvaayedam || 47 ||
taabhya svaahaa | vidyudbhyo~psarobhya idam || 48 ||
dooreheti-ramruDayo mrutyur gandharva tasya prajaa apsaraso bheeruvo naama ....
svaahaa | mrutyuve gandharvaayedam || 49 ||
taabhyah svaahaa | prajaabhyo~psarobhya idam || 50 ||
chaaruh krupaNakaashee kaamo gandharva tasyaadhayo~psarasash shochayanteernaama sa idam brahma kshatram paatu taa idam brahma kshatram paantu tasmai
svaahaa | kaamaaya gandharvaayedam || 51 ||
taabhyah svaahaa | aadhibhyo~psarobhya idam || 52 ||
sa no bhuvanasya pate yasya ta upari gruhaa iha cha | ooru brahmaNe~smai
kshatraaya mahi sharma yacCha svaahaa | bhuvanasya patye brahmaNa idam || 53 ||
Jayaadi Homam v1
www.bharatiweb.com
Page 3
Jayaadi Homam v1
www.bharatiweb.com
Page 4
uttaraangam ||
prajaapate na tvadetaanyanyo vishvaa jaataani pari taa babhoova | yatkaamaaste
juhumastanno astu vayagmsyaama patayo rayeeNaagm svaahaa | prajaapataya idam
|| 54 ||
bhoossvaahaa | agnaya idam || 55 ||
bhuvassvaahaa | vaayava idam || 56 ||
suvassvaahaa | sooryaayedam || 57 ||
yadasya karmaNo~tyareericham yadvaa nyoonamihaakaram | agnishTatsvishTa
krudvidvaan sarvagmsvishTagmsuhutam karotu svaahaa | agnaye svishTakruta idam
|| 58 ||
*
paridhyanjanam | paridhipraharaNam | madhyamam paridhimagnou prahrutya,
anyou praharan | darveedvayena samsraavam juhoti (svaahaa) | vasubhyo rudrebhya
aadityebhyah samsraava bhaagebhya idam || 59 ||
om bhoorbhuvassuvah svaahaa | prajaapataya idam || 60 ||
Jayaadi Homam v1
www.bharatiweb.com
Page 5

Benzer belgeler